Declension table of śarīra

Deva

NeuterSingularDualPlural
Nominativeśarīram śarīre śarīrāṇi
Vocativeśarīra śarīre śarīrāṇi
Accusativeśarīram śarīre śarīrāṇi
Instrumentalśarīreṇa śarīrābhyām śarīraiḥ
Dativeśarīrāya śarīrābhyām śarīrebhyaḥ
Ablativeśarīrāt śarīrābhyām śarīrebhyaḥ
Genitiveśarīrasya śarīrayoḥ śarīrāṇām
Locativeśarīre śarīrayoḥ śarīreṣu

Compound śarīra -

Adverb -śarīram -śarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria