Declension table of śarṅgadharasaṃhita

Deva

MasculineSingularDualPlural
Nominativeśarṅgadharasaṃhitaḥ śarṅgadharasaṃhitau śarṅgadharasaṃhitāḥ
Vocativeśarṅgadharasaṃhita śarṅgadharasaṃhitau śarṅgadharasaṃhitāḥ
Accusativeśarṅgadharasaṃhitam śarṅgadharasaṃhitau śarṅgadharasaṃhitān
Instrumentalśarṅgadharasaṃhitena śarṅgadharasaṃhitābhyām śarṅgadharasaṃhitaiḥ śarṅgadharasaṃhitebhiḥ
Dativeśarṅgadharasaṃhitāya śarṅgadharasaṃhitābhyām śarṅgadharasaṃhitebhyaḥ
Ablativeśarṅgadharasaṃhitāt śarṅgadharasaṃhitābhyām śarṅgadharasaṃhitebhyaḥ
Genitiveśarṅgadharasaṃhitasya śarṅgadharasaṃhitayoḥ śarṅgadharasaṃhitānām
Locativeśarṅgadharasaṃhite śarṅgadharasaṃhitayoḥ śarṅgadharasaṃhiteṣu

Compound śarṅgadharasaṃhita -

Adverb -śarṅgadharasaṃhitam -śarṅgadharasaṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria