सुबन्तावली ?शर्ङ्गधरसंहित

Roma

पुमान्एकद्विबहु
प्रथमाशर्ङ्गधरसंहितः शर्ङ्गधरसंहितौ शर्ङ्गधरसंहिताः
सम्बोधनम्शर्ङ्गधरसंहित शर्ङ्गधरसंहितौ शर्ङ्गधरसंहिताः
द्वितीयाशर्ङ्गधरसंहितम् शर्ङ्गधरसंहितौ शर्ङ्गधरसंहितान्
तृतीयाशर्ङ्गधरसंहितेन शर्ङ्गधरसंहिताभ्याम् शर्ङ्गधरसंहितैः शर्ङ्गधरसंहितेभिः
चतुर्थीशर्ङ्गधरसंहिताय शर्ङ्गधरसंहिताभ्याम् शर्ङ्गधरसंहितेभ्यः
पञ्चमीशर्ङ्गधरसंहितात् शर्ङ्गधरसंहिताभ्याम् शर्ङ्गधरसंहितेभ्यः
षष्ठीशर्ङ्गधरसंहितस्य शर्ङ्गधरसंहितयोः शर्ङ्गधरसंहितानाम्
सप्तमीशर्ङ्गधरसंहिते शर्ङ्गधरसंहितयोः शर्ङ्गधरसंहितेषु

समास शर्ङ्गधरसंहित

अव्यय ॰शर्ङ्गधरसंहितम् ॰शर्ङ्गधरसंहितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria