Declension table of ?śardhañjaha

Deva

MasculineSingularDualPlural
Nominativeśardhañjahaḥ śardhañjahau śardhañjahāḥ
Vocativeśardhañjaha śardhañjahau śardhañjahāḥ
Accusativeśardhañjaham śardhañjahau śardhañjahān
Instrumentalśardhañjahena śardhañjahābhyām śardhañjahaiḥ śardhañjahebhiḥ
Dativeśardhañjahāya śardhañjahābhyām śardhañjahebhyaḥ
Ablativeśardhañjahāt śardhañjahābhyām śardhañjahebhyaḥ
Genitiveśardhañjahasya śardhañjahayoḥ śardhañjahānām
Locativeśardhañjahe śardhañjahayoḥ śardhañjaheṣu

Compound śardhañjaha -

Adverb -śardhañjaham -śardhañjahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria