सुबन्तावली ?शर्धञ्जह

Roma

पुमान्एकद्विबहु
प्रथमाशर्धञ्जहः शर्धञ्जहौ शर्धञ्जहाः
सम्बोधनम्शर्धञ्जह शर्धञ्जहौ शर्धञ्जहाः
द्वितीयाशर्धञ्जहम् शर्धञ्जहौ शर्धञ्जहान्
तृतीयाशर्धञ्जहेन शर्धञ्जहाभ्याम् शर्धञ्जहैः शर्धञ्जहेभिः
चतुर्थीशर्धञ्जहाय शर्धञ्जहाभ्याम् शर्धञ्जहेभ्यः
पञ्चमीशर्धञ्जहात् शर्धञ्जहाभ्याम् शर्धञ्जहेभ्यः
षष्ठीशर्धञ्जहस्य शर्धञ्जहयोः शर्धञ्जहानाम्
सप्तमीशर्धञ्जहे शर्धञ्जहयोः शर्धञ्जहेषु

समास शर्धञ्जह

अव्यय ॰शर्धञ्जहम् ॰शर्धञ्जहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria