Declension table of ?śaraśayana

Deva

NeuterSingularDualPlural
Nominativeśaraśayanam śaraśayane śaraśayanāni
Vocativeśaraśayana śaraśayane śaraśayanāni
Accusativeśaraśayanam śaraśayane śaraśayanāni
Instrumentalśaraśayanena śaraśayanābhyām śaraśayanaiḥ
Dativeśaraśayanāya śaraśayanābhyām śaraśayanebhyaḥ
Ablativeśaraśayanāt śaraśayanābhyām śaraśayanebhyaḥ
Genitiveśaraśayanasya śaraśayanayoḥ śaraśayanānām
Locativeśaraśayane śaraśayanayoḥ śaraśayaneṣu

Compound śaraśayana -

Adverb -śaraśayanam -śaraśayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria