सुबन्तावली ?शरशयन

Roma

नपुंसकम्एकद्विबहु
प्रथमाशरशयनम् शरशयने शरशयनानि
सम्बोधनम्शरशयन शरशयने शरशयनानि
द्वितीयाशरशयनम् शरशयने शरशयनानि
तृतीयाशरशयनेन शरशयनाभ्याम् शरशयनैः
चतुर्थीशरशयनाय शरशयनाभ्याम् शरशयनेभ्यः
पञ्चमीशरशयनात् शरशयनाभ्याम् शरशयनेभ्यः
षष्ठीशरशयनस्य शरशयनयोः शरशयनानाम्
सप्तमीशरशयने शरशयनयोः शरशयनेषु

समास शरशयन

अव्यय ॰शरशयनम् ॰शरशयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria