Declension table of ?śaravatī

Deva

FeminineSingularDualPlural
Nominativeśaravatī śaravatyau śaravatyaḥ
Vocativeśaravati śaravatyau śaravatyaḥ
Accusativeśaravatīm śaravatyau śaravatīḥ
Instrumentalśaravatyā śaravatībhyām śaravatībhiḥ
Dativeśaravatyai śaravatībhyām śaravatībhyaḥ
Ablativeśaravatyāḥ śaravatībhyām śaravatībhyaḥ
Genitiveśaravatyāḥ śaravatyoḥ śaravatīnām
Locativeśaravatyām śaravatyoḥ śaravatīṣu

Compound śaravati - śaravatī -

Adverb -śaravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria