सुबन्तावली ?शरवती

Roma

स्त्रीएकद्विबहु
प्रथमाशरवती शरवत्यौ शरवत्यः
सम्बोधनम्शरवति शरवत्यौ शरवत्यः
द्वितीयाशरवतीम् शरवत्यौ शरवतीः
तृतीयाशरवत्या शरवतीभ्याम् शरवतीभिः
चतुर्थीशरवत्यै शरवतीभ्याम् शरवतीभ्यः
पञ्चमीशरवत्याः शरवतीभ्याम् शरवतीभ्यः
षष्ठीशरवत्याः शरवत्योः शरवतीनाम्
सप्तमीशरवत्याम् शरवत्योः शरवतीषु

समास शरवति शरवती

अव्यय ॰शरवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria