Declension table of śaravarṣin

Deva

NeuterSingularDualPlural
Nominativeśaravarṣi śaravarṣiṇī śaravarṣīṇi
Vocativeśaravarṣin śaravarṣi śaravarṣiṇī śaravarṣīṇi
Accusativeśaravarṣi śaravarṣiṇī śaravarṣīṇi
Instrumentalśaravarṣiṇā śaravarṣibhyām śaravarṣibhiḥ
Dativeśaravarṣiṇe śaravarṣibhyām śaravarṣibhyaḥ
Ablativeśaravarṣiṇaḥ śaravarṣibhyām śaravarṣibhyaḥ
Genitiveśaravarṣiṇaḥ śaravarṣiṇoḥ śaravarṣiṇām
Locativeśaravarṣiṇi śaravarṣiṇoḥ śaravarṣiṣu

Compound śaravarṣi -

Adverb -śaravarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria