Declension table of śaravarṣin

Deva

MasculineSingularDualPlural
Nominativeśaravarṣī śaravarṣiṇau śaravarṣiṇaḥ
Vocativeśaravarṣin śaravarṣiṇau śaravarṣiṇaḥ
Accusativeśaravarṣiṇam śaravarṣiṇau śaravarṣiṇaḥ
Instrumentalśaravarṣiṇā śaravarṣibhyām śaravarṣibhiḥ
Dativeśaravarṣiṇe śaravarṣibhyām śaravarṣibhyaḥ
Ablativeśaravarṣiṇaḥ śaravarṣibhyām śaravarṣibhyaḥ
Genitiveśaravarṣiṇaḥ śaravarṣiṇoḥ śaravarṣiṇām
Locativeśaravarṣiṇi śaravarṣiṇoḥ śaravarṣiṣu

Compound śaravarṣi -

Adverb -śaravarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria