सुबन्तावली ?शरत्प्रावृषिक

Roma

पुमान्एकद्विबहु
प्रथमाशरत्प्रावृषिकः शरत्प्रावृषिकौ शरत्प्रावृषिकाः
सम्बोधनम्शरत्प्रावृषिक शरत्प्रावृषिकौ शरत्प्रावृषिकाः
द्वितीयाशरत्प्रावृषिकम् शरत्प्रावृषिकौ शरत्प्रावृषिकान्
तृतीयाशरत्प्रावृषिकेण शरत्प्रावृषिकाभ्याम् शरत्प्रावृषिकैः शरत्प्रावृषिकेभिः
चतुर्थीशरत्प्रावृषिकाय शरत्प्रावृषिकाभ्याम् शरत्प्रावृषिकेभ्यः
पञ्चमीशरत्प्रावृषिकात् शरत्प्रावृषिकाभ्याम् शरत्प्रावृषिकेभ्यः
षष्ठीशरत्प्रावृषिकस्य शरत्प्रावृषिकयोः शरत्प्रावृषिकाणाम्
सप्तमीशरत्प्रावृषिके शरत्प्रावृषिकयोः शरत्प्रावृषिकेषु

समास शरत्प्रावृषिक

अव्यय ॰शरत्प्रावृषिकम् ॰शरत्प्रावृषिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria