Declension table of ?śaratprāvṛṣika

Deva

MasculineSingularDualPlural
Nominativeśaratprāvṛṣikaḥ śaratprāvṛṣikau śaratprāvṛṣikāḥ
Vocativeśaratprāvṛṣika śaratprāvṛṣikau śaratprāvṛṣikāḥ
Accusativeśaratprāvṛṣikam śaratprāvṛṣikau śaratprāvṛṣikān
Instrumentalśaratprāvṛṣikeṇa śaratprāvṛṣikābhyām śaratprāvṛṣikaiḥ śaratprāvṛṣikebhiḥ
Dativeśaratprāvṛṣikāya śaratprāvṛṣikābhyām śaratprāvṛṣikebhyaḥ
Ablativeśaratprāvṛṣikāt śaratprāvṛṣikābhyām śaratprāvṛṣikebhyaḥ
Genitiveśaratprāvṛṣikasya śaratprāvṛṣikayoḥ śaratprāvṛṣikāṇām
Locativeśaratprāvṛṣike śaratprāvṛṣikayoḥ śaratprāvṛṣikeṣu

Compound śaratprāvṛṣika -

Adverb -śaratprāvṛṣikam -śaratprāvṛṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria