Declension table of śaralāva

Deva

NeuterSingularDualPlural
Nominativeśaralāvam śaralāve śaralāvāni
Vocativeśaralāva śaralāve śaralāvāni
Accusativeśaralāvam śaralāve śaralāvāni
Instrumentalśaralāvena śaralāvābhyām śaralāvaiḥ
Dativeśaralāvāya śaralāvābhyām śaralāvebhyaḥ
Ablativeśaralāvāt śaralāvābhyām śaralāvebhyaḥ
Genitiveśaralāvasya śaralāvayoḥ śaralāvānām
Locativeśaralāve śaralāvayoḥ śaralāveṣu

Compound śaralāva -

Adverb -śaralāvam -śaralāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria