Declension table of ?śaradaṇḍa

Deva

MasculineSingularDualPlural
Nominativeśaradaṇḍaḥ śaradaṇḍau śaradaṇḍāḥ
Vocativeśaradaṇḍa śaradaṇḍau śaradaṇḍāḥ
Accusativeśaradaṇḍam śaradaṇḍau śaradaṇḍān
Instrumentalśaradaṇḍena śaradaṇḍābhyām śaradaṇḍaiḥ śaradaṇḍebhiḥ
Dativeśaradaṇḍāya śaradaṇḍābhyām śaradaṇḍebhyaḥ
Ablativeśaradaṇḍāt śaradaṇḍābhyām śaradaṇḍebhyaḥ
Genitiveśaradaṇḍasya śaradaṇḍayoḥ śaradaṇḍānām
Locativeśaradaṇḍe śaradaṇḍayoḥ śaradaṇḍeṣu

Compound śaradaṇḍa -

Adverb -śaradaṇḍam -śaradaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria