सुबन्तावली ?शरदण्ड

Roma

पुमान्एकद्विबहु
प्रथमाशरदण्डः शरदण्डौ शरदण्डाः
सम्बोधनम्शरदण्ड शरदण्डौ शरदण्डाः
द्वितीयाशरदण्डम् शरदण्डौ शरदण्डान्
तृतीयाशरदण्डेन शरदण्डाभ्याम् शरदण्डैः शरदण्डेभिः
चतुर्थीशरदण्डाय शरदण्डाभ्याम् शरदण्डेभ्यः
पञ्चमीशरदण्डात् शरदण्डाभ्याम् शरदण्डेभ्यः
षष्ठीशरदण्डस्य शरदण्डयोः शरदण्डानाम्
सप्तमीशरदण्डे शरदण्डयोः शरदण्डेषु

समास शरदण्ड

अव्यय ॰शरदण्डम् ॰शरदण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria