Declension table of śarabhopaniṣad

Deva

FeminineSingularDualPlural
Nominativeśarabhopaniṣat śarabhopaniṣadau śarabhopaniṣadaḥ
Vocativeśarabhopaniṣat śarabhopaniṣadau śarabhopaniṣadaḥ
Accusativeśarabhopaniṣadam śarabhopaniṣadau śarabhopaniṣadaḥ
Instrumentalśarabhopaniṣadā śarabhopaniṣadbhyām śarabhopaniṣadbhiḥ
Dativeśarabhopaniṣade śarabhopaniṣadbhyām śarabhopaniṣadbhyaḥ
Ablativeśarabhopaniṣadaḥ śarabhopaniṣadbhyām śarabhopaniṣadbhyaḥ
Genitiveśarabhopaniṣadaḥ śarabhopaniṣadoḥ śarabhopaniṣadām
Locativeśarabhopaniṣadi śarabhopaniṣadoḥ śarabhopaniṣatsu

Compound śarabhopaniṣat -

Adverb -śarabhopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria