Declension table of śarabhinna

Deva

MasculineSingularDualPlural
Nominativeśarabhinnaḥ śarabhinnau śarabhinnāḥ
Vocativeśarabhinna śarabhinnau śarabhinnāḥ
Accusativeśarabhinnam śarabhinnau śarabhinnān
Instrumentalśarabhinnena śarabhinnābhyām śarabhinnaiḥ śarabhinnebhiḥ
Dativeśarabhinnāya śarabhinnābhyām śarabhinnebhyaḥ
Ablativeśarabhinnāt śarabhinnābhyām śarabhinnebhyaḥ
Genitiveśarabhinnasya śarabhinnayoḥ śarabhinnānām
Locativeśarabhinne śarabhinnayoḥ śarabhinneṣu

Compound śarabhinna -

Adverb -śarabhinnam -śarabhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria