सुबन्तावली ?शरभकेतु

Roma

पुमान्एकद्विबहु
प्रथमाशरभकेतुः शरभकेतू शरभकेतवः
सम्बोधनम्शरभकेतो शरभकेतू शरभकेतवः
द्वितीयाशरभकेतुम् शरभकेतू शरभकेतून्
तृतीयाशरभकेतुना शरभकेतुभ्याम् शरभकेतुभिः
चतुर्थीशरभकेतवे शरभकेतुभ्याम् शरभकेतुभ्यः
पञ्चमीशरभकेतोः शरभकेतुभ्याम् शरभकेतुभ्यः
षष्ठीशरभकेतोः शरभकेत्वोः शरभकेतूनाम्
सप्तमीशरभकेतौ शरभकेत्वोः शरभकेतुषु

समास शरभकेतु

अव्यय ॰शरभकेतु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria