Declension table of ?śarabhaketu

Deva

MasculineSingularDualPlural
Nominativeśarabhaketuḥ śarabhaketū śarabhaketavaḥ
Vocativeśarabhaketo śarabhaketū śarabhaketavaḥ
Accusativeśarabhaketum śarabhaketū śarabhaketūn
Instrumentalśarabhaketunā śarabhaketubhyām śarabhaketubhiḥ
Dativeśarabhaketave śarabhaketubhyām śarabhaketubhyaḥ
Ablativeśarabhaketoḥ śarabhaketubhyām śarabhaketubhyaḥ
Genitiveśarabhaketoḥ śarabhaketvoḥ śarabhaketūnām
Locativeśarabhaketau śarabhaketvoḥ śarabhaketuṣu

Compound śarabhaketu -

Adverb -śarabhaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria