सुबन्तावली शरभ

Roma

पुमान्एकद्विबहु
प्रथमाशरभः शरभौ शरभाः
सम्बोधनम्शरभ शरभौ शरभाः
द्वितीयाशरभम् शरभौ शरभान्
तृतीयाशरभेण शरभाभ्याम् शरभैः शरभेभिः
चतुर्थीशरभाय शरभाभ्याम् शरभेभ्यः
पञ्चमीशरभात् शरभाभ्याम् शरभेभ्यः
षष्ठीशरभस्य शरभयोः शरभाणाम्
सप्तमीशरभे शरभयोः शरभेषु

समास शरभ

अव्यय ॰शरभम् ॰शरभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria