Declension table of śarāva

Deva

NeuterSingularDualPlural
Nominativeśarāvam śarāve śarāvāṇi
Vocativeśarāva śarāve śarāvāṇi
Accusativeśarāvam śarāve śarāvāṇi
Instrumentalśarāveṇa śarāvābhyām śarāvaiḥ
Dativeśarāvāya śarāvābhyām śarāvebhyaḥ
Ablativeśarāvāt śarāvābhyām śarāvebhyaḥ
Genitiveśarāvasya śarāvayoḥ śarāvāṇām
Locativeśarāve śarāvayoḥ śarāveṣu

Compound śarāva -

Adverb -śarāvam -śarāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria