Declension table of śarāva

Deva

MasculineSingularDualPlural
Nominativeśarāvaḥ śarāvau śarāvāḥ
Vocativeśarāva śarāvau śarāvāḥ
Accusativeśarāvam śarāvau śarāvān
Instrumentalśarāveṇa śarāvābhyām śarāvaiḥ śarāvebhiḥ
Dativeśarāvāya śarāvābhyām śarāvebhyaḥ
Ablativeśarāvāt śarāvābhyām śarāvebhyaḥ
Genitiveśarāvasya śarāvayoḥ śarāvāṇām
Locativeśarāve śarāvayoḥ śarāveṣu

Compound śarāva -

Adverb -śarāvam -śarāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria