Declension table of śarāsana

Deva

NeuterSingularDualPlural
Nominativeśarāsanam śarāsane śarāsanāni
Vocativeśarāsana śarāsane śarāsanāni
Accusativeśarāsanam śarāsane śarāsanāni
Instrumentalśarāsanena śarāsanābhyām śarāsanaiḥ
Dativeśarāsanāya śarāsanābhyām śarāsanebhyaḥ
Ablativeśarāsanāt śarāsanābhyām śarāsanebhyaḥ
Genitiveśarāsanasya śarāsanayoḥ śarāsanānām
Locativeśarāsane śarāsanayoḥ śarāsaneṣu

Compound śarāsana -

Adverb -śarāsanam -śarāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria