Declension table of śarāru

Deva

NeuterSingularDualPlural
Nominativeśarāru śarāruṇī śarārūṇi
Vocativeśarāru śarāruṇī śarārūṇi
Accusativeśarāru śarāruṇī śarārūṇi
Instrumentalśarāruṇā śarārubhyām śarārubhiḥ
Dativeśarāruṇe śarārubhyām śarārubhyaḥ
Ablativeśarāruṇaḥ śarārubhyām śarārubhyaḥ
Genitiveśarāruṇaḥ śarāruṇoḥ śarārūṇām
Locativeśarāruṇi śarāruṇoḥ śarāruṣu

Compound śarāru -

Adverb -śarāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria