Declension table of śarāgni

Deva

MasculineSingularDualPlural
Nominativeśarāgniḥ śarāgnī śarāgnayaḥ
Vocativeśarāgne śarāgnī śarāgnayaḥ
Accusativeśarāgnim śarāgnī śarāgnīn
Instrumentalśarāgninā śarāgnibhyām śarāgnibhiḥ
Dativeśarāgnaye śarāgnibhyām śarāgnibhyaḥ
Ablativeśarāgneḥ śarāgnibhyām śarāgnibhyaḥ
Genitiveśarāgneḥ śarāgnyoḥ śarāgnīnām
Locativeśarāgnau śarāgnyoḥ śarāgniṣu

Compound śarāgni -

Adverb -śarāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria