सुबन्तावली शरण

Roma

पुमान्एकद्विबहु
प्रथमाशरणः शरणौ शरणाः
सम्बोधनम्शरण शरणौ शरणाः
द्वितीयाशरणम् शरणौ शरणान्
तृतीयाशरणेन शरणाभ्याम् शरणैः शरणेभिः
चतुर्थीशरणाय शरणाभ्याम् शरणेभ्यः
पञ्चमीशरणात् शरणाभ्याम् शरणेभ्यः
षष्ठीशरणस्य शरणयोः शरणानाम्
सप्तमीशरणे शरणयोः शरणेषु

समास शरण

अव्यय ॰शरणम् ॰शरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria