Declension table of śaptavat

Deva

NeuterSingularDualPlural
Nominativeśaptavat śaptavantī śaptavatī śaptavanti
Vocativeśaptavat śaptavantī śaptavatī śaptavanti
Accusativeśaptavat śaptavantī śaptavatī śaptavanti
Instrumentalśaptavatā śaptavadbhyām śaptavadbhiḥ
Dativeśaptavate śaptavadbhyām śaptavadbhyaḥ
Ablativeśaptavataḥ śaptavadbhyām śaptavadbhyaḥ
Genitiveśaptavataḥ śaptavatoḥ śaptavatām
Locativeśaptavati śaptavatoḥ śaptavatsu

Adverb -śaptavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria