Declension table of śapta

Deva

NeuterSingularDualPlural
Nominativeśaptam śapte śaptāni
Vocativeśapta śapte śaptāni
Accusativeśaptam śapte śaptāni
Instrumentalśaptena śaptābhyām śaptaiḥ
Dativeśaptāya śaptābhyām śaptebhyaḥ
Ablativeśaptāt śaptābhyām śaptebhyaḥ
Genitiveśaptasya śaptayoḥ śaptānām
Locativeśapte śaptayoḥ śapteṣu

Compound śapta -

Adverb -śaptam -śaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria