Declension table of ?śaphavatī

Deva

FeminineSingularDualPlural
Nominativeśaphavatī śaphavatyau śaphavatyaḥ
Vocativeśaphavati śaphavatyau śaphavatyaḥ
Accusativeśaphavatīm śaphavatyau śaphavatīḥ
Instrumentalśaphavatyā śaphavatībhyām śaphavatībhiḥ
Dativeśaphavatyai śaphavatībhyām śaphavatībhyaḥ
Ablativeśaphavatyāḥ śaphavatībhyām śaphavatībhyaḥ
Genitiveśaphavatyāḥ śaphavatyoḥ śaphavatīnām
Locativeśaphavatyām śaphavatyoḥ śaphavatīṣu

Compound śaphavati - śaphavatī -

Adverb -śaphavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria