सुबन्तावली ?शफवती

Roma

स्त्रीएकद्विबहु
प्रथमाशफवती शफवत्यौ शफवत्यः
सम्बोधनम्शफवति शफवत्यौ शफवत्यः
द्वितीयाशफवतीम् शफवत्यौ शफवतीः
तृतीयाशफवत्या शफवतीभ्याम् शफवतीभिः
चतुर्थीशफवत्यै शफवतीभ्याम् शफवतीभ्यः
पञ्चमीशफवत्याः शफवतीभ्याम् शफवतीभ्यः
षष्ठीशफवत्याः शफवत्योः शफवतीनाम्
सप्तमीशफवत्याम् शफवत्योः शफवतीषु

समास शफवति शफवती

अव्यय ॰शफवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria