Declension table of śaphavat

Deva

NeuterSingularDualPlural
Nominativeśaphavat śaphavantī śaphavatī śaphavanti
Vocativeśaphavat śaphavantī śaphavatī śaphavanti
Accusativeśaphavat śaphavantī śaphavatī śaphavanti
Instrumentalśaphavatā śaphavadbhyām śaphavadbhiḥ
Dativeśaphavate śaphavadbhyām śaphavadbhyaḥ
Ablativeśaphavataḥ śaphavadbhyām śaphavadbhyaḥ
Genitiveśaphavataḥ śaphavatoḥ śaphavatām
Locativeśaphavati śaphavatoḥ śaphavatsu

Adverb -śaphavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria