सुबन्तावली शफवत्

Roma

पुमान्एकद्विबहु
प्रथमाशफवान् शफवन्तौ शफवन्तः
सम्बोधनम्शफवन् शफवन्तौ शफवन्तः
द्वितीयाशफवन्तम् शफवन्तौ शफवतः
तृतीयाशफवता शफवद्भ्याम् शफवद्भिः
चतुर्थीशफवते शफवद्भ्याम् शफवद्भ्यः
पञ्चमीशफवतः शफवद्भ्याम् शफवद्भ्यः
षष्ठीशफवतः शफवतोः शफवताम्
सप्तमीशफवति शफवतोः शफवत्सु

समास शफवत्

अव्यय ॰शफवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria