Declension table of śapha

Deva

MasculineSingularDualPlural
Nominativeśaphaḥ śaphau śaphāḥ
Vocativeśapha śaphau śaphāḥ
Accusativeśapham śaphau śaphān
Instrumentalśaphena śaphābhyām śaphaiḥ śaphebhiḥ
Dativeśaphāya śaphābhyām śaphebhyaḥ
Ablativeśaphāt śaphābhyām śaphebhyaḥ
Genitiveśaphasya śaphayoḥ śaphānām
Locativeśaphe śaphayoḥ śapheṣu

Compound śapha -

Adverb -śapham -śaphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria