Declension table of śapa

Deva

MasculineSingularDualPlural
Nominativeśapaḥ śapau śapāḥ
Vocativeśapa śapau śapāḥ
Accusativeśapam śapau śapān
Instrumentalśapena śapābhyām śapaiḥ śapebhiḥ
Dativeśapāya śapābhyām śapebhyaḥ
Ablativeśapāt śapābhyām śapebhyaḥ
Genitiveśapasya śapayoḥ śapānām
Locativeśape śapayoḥ śapeṣu

Compound śapa -

Adverb -śapam -śapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria