Declension table of śantu

Deva

NeuterSingularDualPlural
Nominativeśantu śantunī śantūni
Vocativeśantu śantunī śantūni
Accusativeśantu śantunī śantūni
Instrumentalśantunā śantubhyām śantubhiḥ
Dativeśantune śantubhyām śantubhyaḥ
Ablativeśantunaḥ śantubhyām śantubhyaḥ
Genitiveśantunaḥ śantunoḥ śantūnām
Locativeśantuni śantunoḥ śantuṣu

Compound śantu -

Adverb -śantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria