Declension table of śantu

Deva

FeminineSingularDualPlural
Nominativeśantuḥ śantū śantavaḥ
Vocativeśanto śantū śantavaḥ
Accusativeśantum śantū śantūḥ
Instrumentalśantvā śantubhyām śantubhiḥ
Dativeśantvai śantave śantubhyām śantubhyaḥ
Ablativeśantvāḥ śantoḥ śantubhyām śantubhyaḥ
Genitiveśantvāḥ śantoḥ śantvoḥ śantūnām
Locativeśantvām śantau śantvoḥ śantuṣu

Compound śantu -

Adverb -śantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria