Declension table of śanaiścara

Deva

MasculineSingularDualPlural
Nominativeśanaiścaraḥ śanaiścarau śanaiścarāḥ
Vocativeśanaiścara śanaiścarau śanaiścarāḥ
Accusativeśanaiścaram śanaiścarau śanaiścarān
Instrumentalśanaiścareṇa śanaiścarābhyām śanaiścaraiḥ śanaiścarebhiḥ
Dativeśanaiścarāya śanaiścarābhyām śanaiścarebhyaḥ
Ablativeśanaiścarāt śanaiścarābhyām śanaiścarebhyaḥ
Genitiveśanaiścarasya śanaiścarayoḥ śanaiścarāṇām
Locativeśanaiścare śanaiścarayoḥ śanaiścareṣu

Compound śanaiścara -

Adverb -śanaiścaram -śanaiścarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria