Declension table of śamika

Deva

MasculineSingularDualPlural
Nominativeśamikaḥ śamikau śamikāḥ
Vocativeśamika śamikau śamikāḥ
Accusativeśamikam śamikau śamikān
Instrumentalśamikena śamikābhyām śamikaiḥ śamikebhiḥ
Dativeśamikāya śamikābhyām śamikebhyaḥ
Ablativeśamikāt śamikābhyām śamikebhyaḥ
Genitiveśamikasya śamikayoḥ śamikānām
Locativeśamike śamikayoḥ śamikeṣu

Compound śamika -

Adverb -śamikam -śamikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria