Declension table of śami

Deva

NeuterSingularDualPlural
Nominativeśami śaminī śamīni
Vocativeśami śaminī śamīni
Accusativeśami śaminī śamīni
Instrumentalśaminā śamibhyām śamibhiḥ
Dativeśamine śamibhyām śamibhyaḥ
Ablativeśaminaḥ śamibhyām śamibhyaḥ
Genitiveśaminaḥ śaminoḥ śamīnām
Locativeśamini śaminoḥ śamiṣu

Compound śami -

Adverb -śami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria