Declension table of śambūka

Deva

MasculineSingularDualPlural
Nominativeśambūkaḥ śambūkau śambūkāḥ
Vocativeśambūka śambūkau śambūkāḥ
Accusativeśambūkam śambūkau śambūkān
Instrumentalśambūkena śambūkābhyām śambūkaiḥ śambūkebhiḥ
Dativeśambūkāya śambūkābhyām śambūkebhyaḥ
Ablativeśambūkāt śambūkābhyām śambūkebhyaḥ
Genitiveśambūkasya śambūkayoḥ śambūkānām
Locativeśambūke śambūkayoḥ śambūkeṣu

Compound śambūka -

Adverb -śambūkam -śambūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria