Declension table of śambhupuṣpāñjali

Deva

MasculineSingularDualPlural
Nominativeśambhupuṣpāñjaliḥ śambhupuṣpāñjalī śambhupuṣpāñjalayaḥ
Vocativeśambhupuṣpāñjale śambhupuṣpāñjalī śambhupuṣpāñjalayaḥ
Accusativeśambhupuṣpāñjalim śambhupuṣpāñjalī śambhupuṣpāñjalīn
Instrumentalśambhupuṣpāñjalinā śambhupuṣpāñjalibhyām śambhupuṣpāñjalibhiḥ
Dativeśambhupuṣpāñjalaye śambhupuṣpāñjalibhyām śambhupuṣpāñjalibhyaḥ
Ablativeśambhupuṣpāñjaleḥ śambhupuṣpāñjalibhyām śambhupuṣpāñjalibhyaḥ
Genitiveśambhupuṣpāñjaleḥ śambhupuṣpāñjalyoḥ śambhupuṣpāñjalīnām
Locativeśambhupuṣpāñjalau śambhupuṣpāñjalyoḥ śambhupuṣpāñjaliṣu

Compound śambhupuṣpāñjali -

Adverb -śambhupuṣpāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria