Declension table of śambhukṛpā

Deva

FeminineSingularDualPlural
Nominativeśambhukṛpā śambhukṛpe śambhukṛpāḥ
Vocativeśambhukṛpe śambhukṛpe śambhukṛpāḥ
Accusativeśambhukṛpām śambhukṛpe śambhukṛpāḥ
Instrumentalśambhukṛpayā śambhukṛpābhyām śambhukṛpābhiḥ
Dativeśambhukṛpāyai śambhukṛpābhyām śambhukṛpābhyaḥ
Ablativeśambhukṛpāyāḥ śambhukṛpābhyām śambhukṛpābhyaḥ
Genitiveśambhukṛpāyāḥ śambhukṛpayoḥ śambhukṛpāṇām
Locativeśambhukṛpāyām śambhukṛpayoḥ śambhukṛpāsu

Adverb -śambhukṛpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria