Declension table of śamba

Deva

MasculineSingularDualPlural
Nominativeśambaḥ śambau śambāḥ
Vocativeśamba śambau śambāḥ
Accusativeśambam śambau śambān
Instrumentalśambena śambābhyām śambaiḥ śambebhiḥ
Dativeśambāya śambābhyām śambebhyaḥ
Ablativeśambāt śambābhyām śambebhyaḥ
Genitiveśambasya śambayoḥ śambānām
Locativeśambe śambayoḥ śambeṣu

Compound śamba -

Adverb -śambam -śambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria