Declension table of śalka

Deva

MasculineSingularDualPlural
Nominativeśalkaḥ śalkau śalkāḥ
Vocativeśalka śalkau śalkāḥ
Accusativeśalkam śalkau śalkān
Instrumentalśalkena śalkābhyām śalkaiḥ śalkebhiḥ
Dativeśalkāya śalkābhyām śalkebhyaḥ
Ablativeśalkāt śalkābhyām śalkebhyaḥ
Genitiveśalkasya śalkayoḥ śalkānām
Locativeśalke śalkayoḥ śalkeṣu

Compound śalka -

Adverb -śalkam -śalkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria