Declension table of ?śalayiṣyat

Deva

NeuterSingularDualPlural
Nominativeśalayiṣyat śalayiṣyantī śalayiṣyatī śalayiṣyanti
Vocativeśalayiṣyat śalayiṣyantī śalayiṣyatī śalayiṣyanti
Accusativeśalayiṣyat śalayiṣyantī śalayiṣyatī śalayiṣyanti
Instrumentalśalayiṣyatā śalayiṣyadbhyām śalayiṣyadbhiḥ
Dativeśalayiṣyate śalayiṣyadbhyām śalayiṣyadbhyaḥ
Ablativeśalayiṣyataḥ śalayiṣyadbhyām śalayiṣyadbhyaḥ
Genitiveśalayiṣyataḥ śalayiṣyatoḥ śalayiṣyatām
Locativeśalayiṣyati śalayiṣyatoḥ śalayiṣyatsu

Adverb -śalayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria