सुबन्तावली ?शलयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशलयिष्यत् शलयिष्यन्ती शलयिष्यती शलयिष्यन्ति
सम्बोधनम्शलयिष्यत् शलयिष्यन्ती शलयिष्यती शलयिष्यन्ति
द्वितीयाशलयिष्यत् शलयिष्यन्ती शलयिष्यती शलयिष्यन्ति
तृतीयाशलयिष्यता शलयिष्यद्भ्याम् शलयिष्यद्भिः
चतुर्थीशलयिष्यते शलयिष्यद्भ्याम् शलयिष्यद्भ्यः
पञ्चमीशलयिष्यतः शलयिष्यद्भ्याम् शलयिष्यद्भ्यः
षष्ठीशलयिष्यतः शलयिष्यतोः शलयिष्यताम्
सप्तमीशलयिष्यति शलयिष्यतोः शलयिष्यत्सु

अव्यय ॰शलयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria