Declension table of ?śaladā

Deva

FeminineSingularDualPlural
Nominativeśaladā śalade śaladāḥ
Vocativeśalade śalade śaladāḥ
Accusativeśaladām śalade śaladāḥ
Instrumentalśaladayā śaladābhyām śaladābhiḥ
Dativeśaladāyai śaladābhyām śaladābhyaḥ
Ablativeśaladāyāḥ śaladābhyām śaladābhyaḥ
Genitiveśaladāyāḥ śaladayoḥ śaladānām
Locativeśaladāyām śaladayoḥ śaladāsu

Adverb -śaladam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria