सुबन्तावली ?शलदा

Roma

स्त्रीएकद्विबहु
प्रथमाशलदा शलदे शलदाः
सम्बोधनम्शलदे शलदे शलदाः
द्वितीयाशलदाम् शलदे शलदाः
तृतीयाशलदया शलदाभ्याम् शलदाभिः
चतुर्थीशलदायै शलदाभ्याम् शलदाभ्यः
पञ्चमीशलदायाः शलदाभ्याम् शलदाभ्यः
षष्ठीशलदायाः शलदयोः शलदानाम्
सप्तमीशलदायाम् शलदयोः शलदासु

अव्यय ॰शलदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria