Declension table of śalātura

Deva

NeuterSingularDualPlural
Nominativeśalāturam śalāture śalāturāṇi
Vocativeśalātura śalāture śalāturāṇi
Accusativeśalāturam śalāture śalāturāṇi
Instrumentalśalātureṇa śalāturābhyām śalāturaiḥ
Dativeśalāturāya śalāturābhyām śalāturebhyaḥ
Ablativeśalāturāt śalāturābhyām śalāturebhyaḥ
Genitiveśalāturasya śalāturayoḥ śalāturāṇām
Locativeśalāture śalāturayoḥ śalātureṣu

Compound śalātura -

Adverb -śalāturam -śalāturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria